जातव्य శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
जातव्यः
जातव्यौ
जातव्याः
సంబోధన
जातव्य
जातव्यौ
जातव्याः
ద్వితీయా
जातव्यम्
जातव्यौ
जातव्यान्
తృతీయా
जातव्येन
जातव्याभ्याम्
जातव्यैः
చతుర్థీ
जातव्याय
जातव्याभ्याम्
जातव्येभ्यः
పంచమీ
जातव्यात् / जातव्याद्
जातव्याभ्याम्
जातव्येभ्यः
షష్ఠీ
जातव्यस्य
जातव्ययोः
जातव्यानाम्
సప్తమీ
जातव्ये
जातव्ययोः
जातव्येषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
जातव्यः
जातव्यौ
जातव्याः
సంబోధన
जातव्य
जातव्यौ
जातव्याः
ద్వితీయా
जातव्यम्
जातव्यौ
जातव्यान्
తృతీయా
जातव्येन
जातव्याभ्याम्
जातव्यैः
చతుర్థీ
जातव्याय
जातव्याभ्याम्
जातव्येभ्यः
పంచమీ
जातव्यात् / जातव्याद्
जातव्याभ्याम्
जातव्येभ्यः
షష్ఠీ
जातव्यस्य
जातव्ययोः
जातव्यानाम्
సప్తమీ
जातव्ये
जातव्ययोः
जातव्येषु


ఇతరులు