Declension of जातव्य

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
जातव्यः
जातव्यौ
जातव्याः
Vocative
जातव्य
जातव्यौ
जातव्याः
Accusative
जातव्यम्
जातव्यौ
जातव्यान्
Instrumental
जातव्येन
जातव्याभ्याम्
जातव्यैः
Dative
जातव्याय
जातव्याभ्याम्
जातव्येभ्यः
Ablative
जातव्यात् / जातव्याद्
जातव्याभ्याम्
जातव्येभ्यः
Genitive
जातव्यस्य
जातव्ययोः
जातव्यानाम्
Locative
जातव्ये
जातव्ययोः
जातव्येषु
 
Sing.
Dual
Plu.
Nomin.
जातव्यः
जातव्यौ
जातव्याः
Vocative
जातव्य
जातव्यौ
जातव्याः
Accus.
जातव्यम्
जातव्यौ
जातव्यान्
Instrum.
जातव्येन
जातव्याभ्याम्
जातव्यैः
Dative
जातव्याय
जातव्याभ्याम्
जातव्येभ्यः
Ablative
जातव्यात् / जातव्याद्
जातव्याभ्याम्
जातव्येभ्यः
Genitive
जातव्यस्य
जातव्ययोः
जातव्यानाम्
Locative
जातव्ये
जातव्ययोः
जातव्येषु


Others