जाग्रत् శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
जाग्रत् / जाग्रद्
जाग्रतौ
जाग्रतः
సంబోధన
जाग्रत् / जाग्रद्
जाग्रतौ
जाग्रतः
ద్వితీయా
जाग्रतम्
जाग्रतौ
जाग्रतः
తృతీయా
जाग्रता
जाग्रद्भ्याम्
जाग्रद्भिः
చతుర్థీ
जाग्रते
जाग्रद्भ्याम्
जाग्रद्भ्यः
పంచమీ
जाग्रतः
जाग्रद्भ्याम्
जाग्रद्भ्यः
షష్ఠీ
जाग्रतः
जाग्रतोः
जाग्रताम्
సప్తమీ
जाग्रति
जाग्रतोः
जाग्रत्सु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
जाग्रत् / जाग्रद्
जाग्रतौ
जाग्रतः
సంబోధన
जाग्रत् / जाग्रद्
जाग्रतौ
जाग्रतः
ద్వితీయా
जाग्रतम्
जाग्रतौ
जाग्रतः
తృతీయా
जाग्रता
जाग्रद्भ्याम्
जाग्रद्भिः
చతుర్థీ
जाग्रते
जाग्रद्भ्याम्
जाग्रद्भ्यः
పంచమీ
जाग्रतः
जाग्रद्भ्याम्
जाग्रद्भ्यः
షష్ఠీ
जाग्रतः
जाग्रतोः
जाग्रताम्
సప్తమీ
जाग्रति
जाग्रतोः
जाग्रत्सु


ఇతరులు