जाग्रत् শব্দ রূপ

(পুংলিঙ্গ)
 
 
 
একক
দ্বিবচন
বহুবচন
প্রথমা
जाग्रत् / जाग्रद्
जाग्रतौ
जाग्रतः
সম্বোধন
जाग्रत् / जाग्रद्
जाग्रतौ
जाग्रतः
দ্বিতীয়া
जाग्रतम्
जाग्रतौ
जाग्रतः
তৃতীয়া
जाग्रता
जाग्रद्भ्याम्
जाग्रद्भिः
চতুর্থী
जाग्रते
जाग्रद्भ्याम्
जाग्रद्भ्यः
পঞ্চমী
जाग्रतः
जाग्रद्भ्याम्
जाग्रद्भ्यः
ষষ্ঠী
जाग्रतः
जाग्रतोः
जाग्रताम्
সপ্তমী
जाग्रति
जाग्रतोः
जाग्रत्सु
 
এক
দ্বিবচন
বহু.
প্রথমা
जाग्रत् / जाग्रद्
जाग्रतौ
जाग्रतः
সম্বোধন
जाग्रत् / जाग्रद्
जाग्रतौ
जाग्रतः
দ্বিতীয়া
जाग्रतम्
जाग्रतौ
जाग्रतः
তৃতীয়া
जाग्रता
जाग्रद्भ्याम्
जाग्रद्भिः
চতুর্থী
जाग्रते
जाग्रद्भ्याम्
जाग्रद्भ्यः
পঞ্চমী
जाग्रतः
जाग्रद्भ्याम्
जाग्रद्भ्यः
ষষ্ঠী
जाग्रतः
जाग्रतोः
जाग्रताम्
সপ্তমী
जाग्रति
जाग्रतोः
जाग्रत्सु


অন্যান্য