Declension of जाग्रत्

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
जाग्रत् / जाग्रद्
जाग्रतौ
जाग्रतः
Vocative
जाग्रत् / जाग्रद्
जाग्रतौ
जाग्रतः
Accusative
जाग्रतम्
जाग्रतौ
जाग्रतः
Instrumental
जाग्रता
जाग्रद्भ्याम्
जाग्रद्भिः
Dative
जाग्रते
जाग्रद्भ्याम्
जाग्रद्भ्यः
Ablative
जाग्रतः
जाग्रद्भ्याम्
जाग्रद्भ्यः
Genitive
जाग्रतः
जाग्रतोः
जाग्रताम्
Locative
जाग्रति
जाग्रतोः
जाग्रत्सु
 
Sing.
Dual
Plu.
Nomin.
जाग्रत् / जाग्रद्
जाग्रतौ
जाग्रतः
Vocative
जाग्रत् / जाग्रद्
जाग्रतौ
जाग्रतः
Accus.
जाग्रतम्
जाग्रतौ
जाग्रतः
Instrum.
जाग्रता
जाग्रद्भ्याम्
जाग्रद्भिः
Dative
जाग्रते
जाग्रद्भ्याम्
जाग्रद्भ्यः
Ablative
जाग्रतः
जाग्रद्भ्याम्
जाग्रद्भ्यः
Genitive
जाग्रतः
जाग्रतोः
जाग्रताम्
Locative
जाग्रति
जाग्रतोः
जाग्रत्सु


Others