Declension of जागरक

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
जागरकः
जागरकौ
जागरकाः
Vocative
जागरक
जागरकौ
जागरकाः
Accusative
जागरकम्
जागरकौ
जागरकान्
Instrumental
जागरकेण
जागरकाभ्याम्
जागरकैः
Dative
जागरकाय
जागरकाभ्याम्
जागरकेभ्यः
Ablative
जागरकात् / जागरकाद्
जागरकाभ्याम्
जागरकेभ्यः
Genitive
जागरकस्य
जागरकयोः
जागरकाणाम्
Locative
जागरके
जागरकयोः
जागरकेषु
 
Sing.
Dual
Plu.
Nomin.
जागरकः
जागरकौ
जागरकाः
Vocative
जागरक
जागरकौ
जागरकाः
Accus.
जागरकम्
जागरकौ
जागरकान्
Instrum.
जागरकेण
जागरकाभ्याम्
जागरकैः
Dative
जागरकाय
जागरकाभ्याम्
जागरकेभ्यः
Ablative
जागरकात् / जागरकाद्
जागरकाभ्याम्
जागरकेभ्यः
Genitive
जागरकस्य
जागरकयोः
जागरकाणाम्
Locative
जागरके
जागरकयोः
जागरकेषु


Others