जषित శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
जषितः
जषितौ
जषिताः
సంబోధన
जषित
जषितौ
जषिताः
ద్వితీయా
जषितम्
जषितौ
जषितान्
తృతీయా
जषितेन
जषिताभ्याम्
जषितैः
చతుర్థీ
जषिताय
जषिताभ्याम्
जषितेभ्यः
పంచమీ
जषितात् / जषिताद्
जषिताभ्याम्
जषितेभ्यः
షష్ఠీ
जषितस्य
जषितयोः
जषितानाम्
సప్తమీ
जषिते
जषितयोः
जषितेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
जषितः
जषितौ
जषिताः
సంబోధన
जषित
जषितौ
जषिताः
ద్వితీయా
जषितम्
जषितौ
जषितान्
తృతీయా
जषितेन
जषिताभ्याम्
जषितैः
చతుర్థీ
जषिताय
जषिताभ्याम्
जषितेभ्यः
పంచమీ
जषितात् / जषिताद्
जषिताभ्याम्
जषितेभ्यः
షష్ఠీ
जषितस्य
जषितयोः
जषितानाम्
సప్తమీ
जषिते
जषितयोः
जषितेषु


ఇతరులు