जषित শব্দ রূপ

(পুংলিঙ্গ)
 
 
 
একক
দ্বিবচন
বহুবচন
প্রথমা
जषितः
जषितौ
जषिताः
সম্বোধন
जषित
जषितौ
जषिताः
দ্বিতীয়া
जषितम्
जषितौ
जषितान्
তৃতীয়া
जषितेन
जषिताभ्याम्
जषितैः
চতুর্থী
जषिताय
जषिताभ्याम्
जषितेभ्यः
পঞ্চমী
जषितात् / जषिताद्
जषिताभ्याम्
जषितेभ्यः
ষষ্ঠী
जषितस्य
जषितयोः
जषितानाम्
সপ্তমী
जषिते
जषितयोः
जषितेषु
 
এক
দ্বিবচন
বহু.
প্রথমা
जषितः
जषितौ
जषिताः
সম্বোধন
जषित
जषितौ
जषिताः
দ্বিতীয়া
जषितम्
जषितौ
जषितान्
তৃতীয়া
जषितेन
जषिताभ्याम्
जषितैः
চতুর্থী
जषिताय
जषिताभ्याम्
जषितेभ्यः
পঞ্চমী
जषितात् / जषिताद्
जषिताभ्याम्
जषितेभ्यः
ষষ্ঠী
जषितस्य
जषितयोः
जषितानाम्
সপ্তমী
जषिते
जषितयोः
जषितेषु


অন্যান্য