Declension of जषित

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
जषितः
जषितौ
जषिताः
Vocative
जषित
जषितौ
जषिताः
Accusative
जषितम्
जषितौ
जषितान्
Instrumental
जषितेन
जषिताभ्याम्
जषितैः
Dative
जषिताय
जषिताभ्याम्
जषितेभ्यः
Ablative
जषितात् / जषिताद्
जषिताभ्याम्
जषितेभ्यः
Genitive
जषितस्य
जषितयोः
जषितानाम्
Locative
जषिते
जषितयोः
जषितेषु
 
Sing.
Dual
Plu.
Nomin.
जषितः
जषितौ
जषिताः
Vocative
जषित
जषितौ
जषिताः
Accus.
जषितम्
जषितौ
जषितान्
Instrum.
जषितेन
जषिताभ्याम्
जषितैः
Dative
जषिताय
जषिताभ्याम्
जषितेभ्यः
Ablative
जषितात् / जषिताद्
जषिताभ्याम्
जषितेभ्यः
Genitive
जषितस्य
जषितयोः
जषितानाम्
Locative
जषिते
जषितयोः
जषितेषु


Others