जर्जितव्य শব্দ রূপ

(পুংলিঙ্গ)
 
 
 
একক
দ্বিবচন
বহুবচন
প্রথমা
जर्जितव्यः
जर्जितव्यौ
जर्जितव्याः
সম্বোধন
जर्जितव्य
जर्जितव्यौ
जर्जितव्याः
দ্বিতীয়া
जर्जितव्यम्
जर्जितव्यौ
जर्जितव्यान्
তৃতীয়া
जर्जितव्येन
जर्जितव्याभ्याम्
जर्जितव्यैः
চতুর্থী
जर्जितव्याय
जर्जितव्याभ्याम्
जर्जितव्येभ्यः
পঞ্চমী
जर्जितव्यात् / जर्जितव्याद्
जर्जितव्याभ्याम्
जर्जितव्येभ्यः
ষষ্ঠী
जर्जितव्यस्य
जर्जितव्ययोः
जर्जितव्यानाम्
সপ্তমী
जर्जितव्ये
जर्जितव्ययोः
जर्जितव्येषु
 
এক
দ্বিবচন
বহু.
প্রথমা
जर्जितव्यः
जर्जितव्यौ
जर्जितव्याः
সম্বোধন
जर्जितव्य
जर्जितव्यौ
जर्जितव्याः
দ্বিতীয়া
जर्जितव्यम्
जर्जितव्यौ
जर्जितव्यान्
তৃতীয়া
जर्जितव्येन
जर्जितव्याभ्याम्
जर्जितव्यैः
চতুর্থী
जर्जितव्याय
जर्जितव्याभ्याम्
जर्जितव्येभ्यः
পঞ্চমী
जर्जितव्यात् / जर्जितव्याद्
जर्जितव्याभ्याम्
जर्जितव्येभ्यः
ষষ্ঠী
जर्जितव्यस्य
जर्जितव्ययोः
जर्जितव्यानाम्
সপ্তমী
जर्जितव्ये
जर्जितव्ययोः
जर्जितव्येषु


অন্যান্য