Declension of जर्जितव्य

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
जर्जितव्यः
जर्जितव्यौ
जर्जितव्याः
Vocative
जर्जितव्य
जर्जितव्यौ
जर्जितव्याः
Accusative
जर्जितव्यम्
जर्जितव्यौ
जर्जितव्यान्
Instrumental
जर्जितव्येन
जर्जितव्याभ्याम्
जर्जितव्यैः
Dative
जर्जितव्याय
जर्जितव्याभ्याम्
जर्जितव्येभ्यः
Ablative
जर्जितव्यात् / जर्जितव्याद्
जर्जितव्याभ्याम्
जर्जितव्येभ्यः
Genitive
जर्जितव्यस्य
जर्जितव्ययोः
जर्जितव्यानाम्
Locative
जर्जितव्ये
जर्जितव्ययोः
जर्जितव्येषु
 
Sing.
Dual
Plu.
Nomin.
जर्जितव्यः
जर्जितव्यौ
जर्जितव्याः
Vocative
जर्जितव्य
जर्जितव्यौ
जर्जितव्याः
Accus.
जर्जितव्यम्
जर्जितव्यौ
जर्जितव्यान्
Instrum.
जर्जितव्येन
जर्जितव्याभ्याम्
जर्जितव्यैः
Dative
जर्जितव्याय
जर्जितव्याभ्याम्
जर्जितव्येभ्यः
Ablative
जर्जितव्यात् / जर्जितव्याद्
जर्जितव्याभ्याम्
जर्जितव्येभ्यः
Genitive
जर्जितव्यस्य
जर्जितव्ययोः
जर्जितव्यानाम्
Locative
जर्जितव्ये
जर्जितव्ययोः
जर्जितव्येषु


Others