जयितव्य శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
जयितव्यः
जयितव्यौ
जयितव्याः
సంబోధన
जयितव्य
जयितव्यौ
जयितव्याः
ద్వితీయా
जयितव्यम्
जयितव्यौ
जयितव्यान्
తృతీయా
जयितव्येन
जयितव्याभ्याम्
जयितव्यैः
చతుర్థీ
जयितव्याय
जयितव्याभ्याम्
जयितव्येभ्यः
పంచమీ
जयितव्यात् / जयितव्याद्
जयितव्याभ्याम्
जयितव्येभ्यः
షష్ఠీ
जयितव्यस्य
जयितव्ययोः
जयितव्यानाम्
సప్తమీ
जयितव्ये
जयितव्ययोः
जयितव्येषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
जयितव्यः
जयितव्यौ
जयितव्याः
సంబోధన
जयितव्य
जयितव्यौ
जयितव्याः
ద్వితీయా
जयितव्यम्
जयितव्यौ
जयितव्यान्
తృతీయా
जयितव्येन
जयितव्याभ्याम्
जयितव्यैः
చతుర్థీ
जयितव्याय
जयितव्याभ्याम्
जयितव्येभ्यः
పంచమీ
जयितव्यात् / जयितव्याद्
जयितव्याभ्याम्
जयितव्येभ्यः
షష్ఠీ
जयितव्यस्य
जयितव्ययोः
जयितव्यानाम्
సప్తమీ
जयितव्ये
जयितव्ययोः
जयितव्येषु


ఇతరులు