Declension of जयितव्य

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
जयितव्यः
जयितव्यौ
जयितव्याः
Vocative
जयितव्य
जयितव्यौ
जयितव्याः
Accusative
जयितव्यम्
जयितव्यौ
जयितव्यान्
Instrumental
जयितव्येन
जयितव्याभ्याम्
जयितव्यैः
Dative
जयितव्याय
जयितव्याभ्याम्
जयितव्येभ्यः
Ablative
जयितव्यात् / जयितव्याद्
जयितव्याभ्याम्
जयितव्येभ्यः
Genitive
जयितव्यस्य
जयितव्ययोः
जयितव्यानाम्
Locative
जयितव्ये
जयितव्ययोः
जयितव्येषु
 
Sing.
Dual
Plu.
Nomin.
जयितव्यः
जयितव्यौ
जयितव्याः
Vocative
जयितव्य
जयितव्यौ
जयितव्याः
Accus.
जयितव्यम्
जयितव्यौ
जयितव्यान्
Instrum.
जयितव्येन
जयितव्याभ्याम्
जयितव्यैः
Dative
जयितव्याय
जयितव्याभ्याम्
जयितव्येभ्यः
Ablative
जयितव्यात् / जयितव्याद्
जयितव्याभ्याम्
जयितव्येभ्यः
Genitive
जयितव्यस्य
जयितव्ययोः
जयितव्यानाम्
Locative
जयितव्ये
जयितव्ययोः
जयितव्येषु


Others