Declension of जयन्त

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
जयन्तः
जयन्तौ
जयन्ताः
Vocative
जयन्त
जयन्तौ
जयन्ताः
Accusative
जयन्तम्
जयन्तौ
जयन्तान्
Instrumental
जयन्तेन
जयन्ताभ्याम्
जयन्तैः
Dative
जयन्ताय
जयन्ताभ्याम्
जयन्तेभ्यः
Ablative
जयन्तात् / जयन्ताद्
जयन्ताभ्याम्
जयन्तेभ्यः
Genitive
जयन्तस्य
जयन्तयोः
जयन्तानाम्
Locative
जयन्ते
जयन्तयोः
जयन्तेषु
 
Sing.
Dual
Plu.
Nomin.
जयन्तः
जयन्तौ
जयन्ताः
Vocative
जयन्त
जयन्तौ
जयन्ताः
Accus.
जयन्तम्
जयन्तौ
जयन्तान्
Instrum.
जयन्तेन
जयन्ताभ्याम्
जयन्तैः
Dative
जयन्ताय
जयन्ताभ्याम्
जयन्तेभ्यः
Ablative
जयन्तात् / जयन्ताद्
जयन्ताभ्याम्
जयन्तेभ्यः
Genitive
जयन्तस्य
जयन्तयोः
जयन्तानाम्
Locative
जयन्ते
जयन्तयोः
जयन्तेषु


Others