जम्भित శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
जम्भितः
जम्भितौ
जम्भिताः
సంబోధన
जम्भित
जम्भितौ
जम्भिताः
ద్వితీయా
जम्भितम्
जम्भितौ
जम्भितान्
తృతీయా
जम्भितेन
जम्भिताभ्याम्
जम्भितैः
చతుర్థీ
जम्भिताय
जम्भिताभ्याम्
जम्भितेभ्यः
పంచమీ
जम्भितात् / जम्भिताद्
जम्भिताभ्याम्
जम्भितेभ्यः
షష్ఠీ
जम्भितस्य
जम्भितयोः
जम्भितानाम्
సప్తమీ
जम्भिते
जम्भितयोः
जम्भितेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
जम्भितः
जम्भितौ
जम्भिताः
సంబోధన
जम्भित
जम्भितौ
जम्भिताः
ద్వితీయా
जम्भितम्
जम्भितौ
जम्भितान्
తృతీయా
जम्भितेन
जम्भिताभ्याम्
जम्भितैः
చతుర్థీ
जम्भिताय
जम्भिताभ्याम्
जम्भितेभ्यः
పంచమీ
जम्भितात् / जम्भिताद्
जम्भिताभ्याम्
जम्भितेभ्यः
షష్ఠీ
जम्भितस्य
जम्भितयोः
जम्भितानाम्
సప్తమీ
जम्भिते
जम्भितयोः
जम्भितेषु


ఇతరులు