जम्भ శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
जम्भः
जम्भौ
जम्भाः
సంబోధన
जम्भ
जम्भौ
जम्भाः
ద్వితీయా
जम्भम्
जम्भौ
जम्भान्
తృతీయా
जम्भेन
जम्भाभ्याम्
जम्भैः
చతుర్థీ
जम्भाय
जम्भाभ्याम्
जम्भेभ्यः
పంచమీ
जम्भात् / जम्भाद्
जम्भाभ्याम्
जम्भेभ्यः
షష్ఠీ
जम्भस्य
जम्भयोः
जम्भानाम्
సప్తమీ
जम्भे
जम्भयोः
जम्भेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
जम्भः
जम्भौ
जम्भाः
సంబోధన
जम्भ
जम्भौ
जम्भाः
ద్వితీయా
जम्भम्
जम्भौ
जम्भान्
తృతీయా
जम्भेन
जम्भाभ्याम्
जम्भैः
చతుర్థీ
जम्भाय
जम्भाभ्याम्
जम्भेभ्यः
పంచమీ
जम्भात् / जम्भाद्
जम्भाभ्याम्
जम्भेभ्यः
షష్ఠీ
जम्भस्य
जम्भयोः
जम्भानाम्
సప్తమీ
जम्भे
जम्भयोः
जम्भेषु


ఇతరులు