Declension of जम्बुवृक्ष

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
जम्बुवृक्षः
जम्बुवृक्षौ
जम्बुवृक्षाः
Vocative
जम्बुवृक्ष
जम्बुवृक्षौ
जम्बुवृक्षाः
Accusative
जम्बुवृक्षम्
जम्बुवृक्षौ
जम्बुवृक्षान्
Instrumental
जम्बुवृक्षेण
जम्बुवृक्षाभ्याम्
जम्बुवृक्षैः
Dative
जम्बुवृक्षाय
जम्बुवृक्षाभ्याम्
जम्बुवृक्षेभ्यः
Ablative
जम्बुवृक्षात् / जम्बुवृक्षाद्
जम्बुवृक्षाभ्याम्
जम्बुवृक्षेभ्यः
Genitive
जम्बुवृक्षस्य
जम्बुवृक्षयोः
जम्बुवृक्षाणाम्
Locative
जम्बुवृक्षे
जम्बुवृक्षयोः
जम्बुवृक्षेषु
 
Sing.
Dual
Plu.
Nomin.
जम्बुवृक्षः
जम्बुवृक्षौ
जम्बुवृक्षाः
Vocative
जम्बुवृक्ष
जम्बुवृक्षौ
जम्बुवृक्षाः
Accus.
जम्बुवृक्षम्
जम्बुवृक्षौ
जम्बुवृक्षान्
Instrum.
जम्बुवृक्षेण
जम्बुवृक्षाभ्याम्
जम्बुवृक्षैः
Dative
जम्बुवृक्षाय
जम्बुवृक्षाभ्याम्
जम्बुवृक्षेभ्यः
Ablative
जम्बुवृक्षात् / जम्बुवृक्षाद्
जम्बुवृक्षाभ्याम्
जम्बुवृक्षेभ्यः
Genitive
जम्बुवृक्षस्य
जम्बुवृक्षयोः
जम्बुवृक्षाणाम्
Locative
जम्बुवृक्षे
जम्बुवृक्षयोः
जम्बुवृक्षेषु