Declension of जनित

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
जनितः
जनितौ
जनिताः
Vocative
जनित
जनितौ
जनिताः
Accusative
जनितम्
जनितौ
जनितान्
Instrumental
जनितेन
जनिताभ्याम्
जनितैः
Dative
जनिताय
जनिताभ्याम्
जनितेभ्यः
Ablative
जनितात् / जनिताद्
जनिताभ्याम्
जनितेभ्यः
Genitive
जनितस्य
जनितयोः
जनितानाम्
Locative
जनिते
जनितयोः
जनितेषु
 
Sing.
Dual
Plu.
Nomin.
जनितः
जनितौ
जनिताः
Vocative
जनित
जनितौ
जनिताः
Accus.
जनितम्
जनितौ
जनितान्
Instrum.
जनितेन
जनिताभ्याम्
जनितैः
Dative
जनिताय
जनिताभ्याम्
जनितेभ्यः
Ablative
जनितात् / जनिताद्
जनिताभ्याम्
जनितेभ्यः
Genitive
जनितस्य
जनितयोः
जनितानाम्
Locative
जनिते
जनितयोः
जनितेषु


Others