जन శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
जनः
जनौ
जनाः
సంబోధన
जन
जनौ
जनाः
ద్వితీయా
जनम्
जनौ
जनान्
తృతీయా
जनेन
जनाभ्याम्
जनैः
చతుర్థీ
जनाय
जनाभ्याम्
जनेभ्यः
పంచమీ
जनात् / जनाद्
जनाभ्याम्
जनेभ्यः
షష్ఠీ
जनस्य
जनयोः
जनानाम्
సప్తమీ
जने
जनयोः
जनेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
जनः
जनौ
जनाः
సంబోధన
जन
जनौ
जनाः
ద్వితీయా
जनम्
जनौ
जनान्
తృతీయా
जनेन
जनाभ्याम्
जनैः
చతుర్థీ
जनाय
जनाभ्याम्
जनेभ्यः
పంచమీ
जनात् / जनाद्
जनाभ्याम्
जनेभ्यः
షష్ఠీ
जनस्य
जनयोः
जनानाम्
సప్తమీ
जने
जनयोः
जनेषु


ఇతరులు