जन শব্দ রূপ

(পুংলিঙ্গ)
 
 
 
একক
দ্বিবচন
বহুবচন
প্রথমা
जनः
जनौ
जनाः
সম্বোধন
जन
जनौ
जनाः
দ্বিতীয়া
जनम्
जनौ
जनान्
তৃতীয়া
जनेन
जनाभ्याम्
जनैः
চতুর্থী
जनाय
जनाभ्याम्
जनेभ्यः
পঞ্চমী
जनात् / जनाद्
जनाभ्याम्
जनेभ्यः
ষষ্ঠী
जनस्य
जनयोः
जनानाम्
সপ্তমী
जने
जनयोः
जनेषु
 
এক
দ্বিবচন
বহু.
প্রথমা
जनः
जनौ
जनाः
সম্বোধন
जन
जनौ
जनाः
দ্বিতীয়া
जनम्
जनौ
जनान्
তৃতীয়া
जनेन
जनाभ्याम्
जनैः
চতুর্থী
जनाय
जनाभ्याम्
जनेभ्यः
পঞ্চমী
जनात् / जनाद्
जनाभ्याम्
जनेभ्यः
ষষ্ঠী
जनस्य
जनयोः
जनानाम्
সপ্তমী
जने
जनयोः
जनेषु


অন্যান্য