Declension of जन

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
जनः
जनौ
जनाः
Vocative
जन
जनौ
जनाः
Accusative
जनम्
जनौ
जनान्
Instrumental
जनेन
जनाभ्याम्
जनैः
Dative
जनाय
जनाभ्याम्
जनेभ्यः
Ablative
जनात् / जनाद्
जनाभ्याम्
जनेभ्यः
Genitive
जनस्य
जनयोः
जनानाम्
Locative
जने
जनयोः
जनेषु
 
Sing.
Dual
Plu.
Nomin.
जनः
जनौ
जनाः
Vocative
जन
जनौ
जनाः
Accus.
जनम्
जनौ
जनान्
Instrum.
जनेन
जनाभ्याम्
जनैः
Dative
जनाय
जनाभ्याम्
जनेभ्यः
Ablative
जनात् / जनाद्
जनाभ्याम्
जनेभ्यः
Genitive
जनस्य
जनयोः
जनानाम्
Locative
जने
जनयोः
जनेषु


Others