जतूकर्ण శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
जतूकर्णः
जतूकर्णौ
जतूकर्णाः
సంబోధన
जतूकर्ण
जतूकर्णौ
जतूकर्णाः
ద్వితీయా
जतूकर्णम्
जतूकर्णौ
जतूकर्णान्
తృతీయా
जतूकर्णेन
जतूकर्णाभ्याम्
जतूकर्णैः
చతుర్థీ
जतूकर्णाय
जतूकर्णाभ्याम्
जतूकर्णेभ्यः
పంచమీ
जतूकर्णात् / जतूकर्णाद्
जतूकर्णाभ्याम्
जतूकर्णेभ्यः
షష్ఠీ
जतूकर्णस्य
जतूकर्णयोः
जतूकर्णानाम्
సప్తమీ
जतूकर्णे
जतूकर्णयोः
जतूकर्णेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
जतूकर्णः
जतूकर्णौ
जतूकर्णाः
సంబోధన
जतूकर्ण
जतूकर्णौ
जतूकर्णाः
ద్వితీయా
जतूकर्णम्
जतूकर्णौ
जतूकर्णान्
తృతీయా
जतूकर्णेन
जतूकर्णाभ्याम्
जतूकर्णैः
చతుర్థీ
जतूकर्णाय
जतूकर्णाभ्याम्
जतूकर्णेभ्यः
పంచమీ
जतूकर्णात् / जतूकर्णाद्
जतूकर्णाभ्याम्
जतूकर्णेभ्यः
షష్ఠీ
जतूकर्णस्य
जतूकर्णयोः
जतूकर्णानाम्
సప్తమీ
जतूकर्णे
जतूकर्णयोः
जतूकर्णेषु