जग्ध శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
जग्धः
जग्धौ
जग्धाः
సంబోధన
जग्ध
जग्धौ
जग्धाः
ద్వితీయా
जग्धम्
जग्धौ
जग्धान्
తృతీయా
जग्धेन
जग्धाभ्याम्
जग्धैः
చతుర్థీ
जग्धाय
जग्धाभ्याम्
जग्धेभ्यः
పంచమీ
जग्धात् / जग्धाद्
जग्धाभ्याम्
जग्धेभ्यः
షష్ఠీ
जग्धस्य
जग्धयोः
जग्धानाम्
సప్తమీ
जग्धे
जग्धयोः
जग्धेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
जग्धः
जग्धौ
जग्धाः
సంబోధన
जग्ध
जग्धौ
जग्धाः
ద్వితీయా
जग्धम्
जग्धौ
जग्धान्
తృతీయా
जग्धेन
जग्धाभ्याम्
जग्धैः
చతుర్థీ
जग्धाय
जग्धाभ्याम्
जग्धेभ्यः
పంచమీ
जग्धात् / जग्धाद्
जग्धाभ्याम्
जग्धेभ्यः
షష్ఠీ
जग्धस्य
जग्धयोः
जग्धानाम्
సప్తమీ
जग्धे
जग्धयोः
जग्धेषु


ఇతరులు