Declension of जंसित

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
जंसितः
जंसितौ
जंसिताः
Vocative
जंसित
जंसितौ
जंसिताः
Accusative
जंसितम्
जंसितौ
जंसितान्
Instrumental
जंसितेन
जंसिताभ्याम्
जंसितैः
Dative
जंसिताय
जंसिताभ्याम्
जंसितेभ्यः
Ablative
जंसितात् / जंसिताद्
जंसिताभ्याम्
जंसितेभ्यः
Genitive
जंसितस्य
जंसितयोः
जंसितानाम्
Locative
जंसिते
जंसितयोः
जंसितेषु
 
Sing.
Dual
Plu.
Nomin.
जंसितः
जंसितौ
जंसिताः
Vocative
जंसित
जंसितौ
जंसिताः
Accus.
जंसितम्
जंसितौ
जंसितान्
Instrum.
जंसितेन
जंसिताभ्याम्
जंसितैः
Dative
जंसिताय
जंसिताभ्याम्
जंसितेभ्यः
Ablative
जंसितात् / जंसिताद्
जंसिताभ्याम्
जंसितेभ्यः
Genitive
जंसितस्य
जंसितयोः
जंसितानाम्
Locative
जंसिते
जंसितयोः
जंसितेषु


Others