छोप्तव्य శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
छोप्तव्यः
छोप्तव्यौ
छोप्तव्याः
సంబోధన
छोप्तव्य
छोप्तव्यौ
छोप्तव्याः
ద్వితీయా
छोप्तव्यम्
छोप्तव्यौ
छोप्तव्यान्
తృతీయా
छोप्तव्येन
छोप्तव्याभ्याम्
छोप्तव्यैः
చతుర్థీ
छोप्तव्याय
छोप्तव्याभ्याम्
छोप्तव्येभ्यः
పంచమీ
छोप्तव्यात् / छोप्तव्याद्
छोप्तव्याभ्याम्
छोप्तव्येभ्यः
షష్ఠీ
छोप्तव्यस्य
छोप्तव्ययोः
छोप्तव्यानाम्
సప్తమీ
छोप्तव्ये
छोप्तव्ययोः
छोप्तव्येषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
छोप्तव्यः
छोप्तव्यौ
छोप्तव्याः
సంబోధన
छोप्तव्य
छोप्तव्यौ
छोप्तव्याः
ద్వితీయా
छोप्तव्यम्
छोप्तव्यौ
छोप्तव्यान्
తృతీయా
छोप्तव्येन
छोप्तव्याभ्याम्
छोप्तव्यैः
చతుర్థీ
छोप्तव्याय
छोप्तव्याभ्याम्
छोप्तव्येभ्यः
పంచమీ
छोप्तव्यात् / छोप्तव्याद्
छोप्तव्याभ्याम्
छोप्तव्येभ्यः
షష్ఠీ
छोप्तव्यस्य
छोप्तव्ययोः
छोप्तव्यानाम्
సప్తమీ
छोप्तव्ये
छोप्तव्ययोः
छोप्तव्येषु


ఇతరులు