Declension of छोप्तव्य

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
छोप्तव्यः
छोप्तव्यौ
छोप्तव्याः
Vocative
छोप्तव्य
छोप्तव्यौ
छोप्तव्याः
Accusative
छोप्तव्यम्
छोप्तव्यौ
छोप्तव्यान्
Instrumental
छोप्तव्येन
छोप्तव्याभ्याम्
छोप्तव्यैः
Dative
छोप्तव्याय
छोप्तव्याभ्याम्
छोप्तव्येभ्यः
Ablative
छोप्तव्यात् / छोप्तव्याद्
छोप्तव्याभ्याम्
छोप्तव्येभ्यः
Genitive
छोप्तव्यस्य
छोप्तव्ययोः
छोप्तव्यानाम्
Locative
छोप्तव्ये
छोप्तव्ययोः
छोप्तव्येषु
 
Sing.
Dual
Plu.
Nomin.
छोप्तव्यः
छोप्तव्यौ
छोप्तव्याः
Vocative
छोप्तव्य
छोप्तव्यौ
छोप्तव्याः
Accus.
छोप्तव्यम्
छोप्तव्यौ
छोप्तव्यान्
Instrum.
छोप्तव्येन
छोप्तव्याभ्याम्
छोप्तव्यैः
Dative
छोप्तव्याय
छोप्तव्याभ्याम्
छोप्तव्येभ्यः
Ablative
छोप्तव्यात् / छोप्तव्याद्
छोप्तव्याभ्याम्
छोप्तव्येभ्यः
Genitive
छोप्तव्यस्य
छोप्तव्ययोः
छोप्तव्यानाम्
Locative
छोप्तव्ये
छोप्तव्ययोः
छोप्तव्येषु


Others