छेत्तव्य శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
छेत्तव्यः
छेत्तव्यौ
छेत्तव्याः
సంబోధన
छेत्तव्य
छेत्तव्यौ
छेत्तव्याः
ద్వితీయా
छेत्तव्यम्
छेत्तव्यौ
छेत्तव्यान्
తృతీయా
छेत्तव्येन
छेत्तव्याभ्याम्
छेत्तव्यैः
చతుర్థీ
छेत्तव्याय
छेत्तव्याभ्याम्
छेत्तव्येभ्यः
పంచమీ
छेत्तव्यात् / छेत्तव्याद्
छेत्तव्याभ्याम्
छेत्तव्येभ्यः
షష్ఠీ
छेत्तव्यस्य
छेत्तव्ययोः
छेत्तव्यानाम्
సప్తమీ
छेत्तव्ये
छेत्तव्ययोः
छेत्तव्येषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
छेत्तव्यः
छेत्तव्यौ
छेत्तव्याः
సంబోధన
छेत्तव्य
छेत्तव्यौ
छेत्तव्याः
ద్వితీయా
छेत्तव्यम्
छेत्तव्यौ
छेत्तव्यान्
తృతీయా
छेत्तव्येन
छेत्तव्याभ्याम्
छेत्तव्यैः
చతుర్థీ
छेत्तव्याय
छेत्तव्याभ्याम्
छेत्तव्येभ्यः
పంచమీ
छेत्तव्यात् / छेत्तव्याद्
छेत्तव्याभ्याम्
छेत्तव्येभ्यः
షష్ఠీ
छेत्तव्यस्य
छेत्तव्ययोः
छेत्तव्यानाम्
సప్తమీ
छेत्तव्ये
छेत्तव्ययोः
छेत्तव्येषु


ఇతరులు