छर्पयमाण శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
छर्पयमाणः
छर्पयमाणौ
छर्पयमाणाः
సంబోధన
छर्पयमाण
छर्पयमाणौ
छर्पयमाणाः
ద్వితీయా
छर्पयमाणम्
छर्पयमाणौ
छर्पयमाणान्
తృతీయా
छर्पयमाणेन
छर्पयमाणाभ्याम्
छर्पयमाणैः
చతుర్థీ
छर्पयमाणाय
छर्पयमाणाभ्याम्
छर्पयमाणेभ्यः
పంచమీ
छर्पयमाणात् / छर्पयमाणाद्
छर्पयमाणाभ्याम्
छर्पयमाणेभ्यः
షష్ఠీ
छर्पयमाणस्य
छर्पयमाणयोः
छर्पयमाणानाम्
సప్తమీ
छर्पयमाणे
छर्पयमाणयोः
छर्पयमाणेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
छर्पयमाणः
छर्पयमाणौ
छर्पयमाणाः
సంబోధన
छर्पयमाण
छर्पयमाणौ
छर्पयमाणाः
ద్వితీయా
छर्पयमाणम्
छर्पयमाणौ
छर्पयमाणान्
తృతీయా
छर्पयमाणेन
छर्पयमाणाभ्याम्
छर्पयमाणैः
చతుర్థీ
छर्पयमाणाय
छर्पयमाणाभ्याम्
छर्पयमाणेभ्यः
పంచమీ
छर्पयमाणात् / छर्पयमाणाद्
छर्पयमाणाभ्याम्
छर्पयमाणेभ्यः
షష్ఠీ
छर्पयमाणस्य
छर्पयमाणयोः
छर्पयमाणानाम्
సప్తమీ
छर्पयमाणे
छर्पयमाणयोः
छर्पयमाणेषु


ఇతరులు