Declension of छर्पयमाण

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
छर्पयमाणः
छर्पयमाणौ
छर्पयमाणाः
Vocative
छर्पयमाण
छर्पयमाणौ
छर्पयमाणाः
Accusative
छर्पयमाणम्
छर्पयमाणौ
छर्पयमाणान्
Instrumental
छर्पयमाणेन
छर्पयमाणाभ्याम्
छर्पयमाणैः
Dative
छर्पयमाणाय
छर्पयमाणाभ्याम्
छर्पयमाणेभ्यः
Ablative
छर्पयमाणात् / छर्पयमाणाद्
छर्पयमाणाभ्याम्
छर्पयमाणेभ्यः
Genitive
छर्पयमाणस्य
छर्पयमाणयोः
छर्पयमाणानाम्
Locative
छर्पयमाणे
छर्पयमाणयोः
छर्पयमाणेषु
 
Sing.
Dual
Plu.
Nomin.
छर्पयमाणः
छर्पयमाणौ
छर्पयमाणाः
Vocative
छर्पयमाण
छर्पयमाणौ
छर्पयमाणाः
Accus.
छर्पयमाणम्
छर्पयमाणौ
छर्पयमाणान्
Instrum.
छर्पयमाणेन
छर्पयमाणाभ्याम्
छर्पयमाणैः
Dative
छर्पयमाणाय
छर्पयमाणाभ्याम्
छर्पयमाणेभ्यः
Ablative
छर्पयमाणात् / छर्पयमाणाद्
छर्पयमाणाभ्याम्
छर्पयमाणेभ्यः
Genitive
छर्पयमाणस्य
छर्पयमाणयोः
छर्पयमाणानाम्
Locative
छर्पयमाणे
छर्पयमाणयोः
छर्पयमाणेषु


Others