छर्दितव्य శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
छर्दितव्यः
छर्दितव्यौ
छर्दितव्याः
సంబోధన
छर्दितव्य
छर्दितव्यौ
छर्दितव्याः
ద్వితీయా
छर्दितव्यम्
छर्दितव्यौ
छर्दितव्यान्
తృతీయా
छर्दितव्येन
छर्दितव्याभ्याम्
छर्दितव्यैः
చతుర్థీ
छर्दितव्याय
छर्दितव्याभ्याम्
छर्दितव्येभ्यः
పంచమీ
छर्दितव्यात् / छर्दितव्याद्
छर्दितव्याभ्याम्
छर्दितव्येभ्यः
షష్ఠీ
छर्दितव्यस्य
छर्दितव्ययोः
छर्दितव्यानाम्
సప్తమీ
छर्दितव्ये
छर्दितव्ययोः
छर्दितव्येषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
छर्दितव्यः
छर्दितव्यौ
छर्दितव्याः
సంబోధన
छर्दितव्य
छर्दितव्यौ
छर्दितव्याः
ద్వితీయా
छर्दितव्यम्
छर्दितव्यौ
छर्दितव्यान्
తృతీయా
छर्दितव्येन
छर्दितव्याभ्याम्
छर्दितव्यैः
చతుర్థీ
छर्दितव्याय
छर्दितव्याभ्याम्
छर्दितव्येभ्यः
పంచమీ
छर्दितव्यात् / छर्दितव्याद्
छर्दितव्याभ्याम्
छर्दितव्येभ्यः
షష్ఠీ
छर्दितव्यस्य
छर्दितव्ययोः
छर्दितव्यानाम्
సప్తమీ
छर्दितव्ये
छर्दितव्ययोः
छर्दितव्येषु


ఇతరులు