छर्दायक శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
छर्दायकः
छर्दायकौ
छर्दायकाः
సంబోధన
छर्दायक
छर्दायकौ
छर्दायकाः
ద్వితీయా
छर्दायकम्
छर्दायकौ
छर्दायकान्
తృతీయా
छर्दायकेन
छर्दायकाभ्याम्
छर्दायकैः
చతుర్థీ
छर्दायकाय
छर्दायकाभ्याम्
छर्दायकेभ्यः
పంచమీ
छर्दायकात् / छर्दायकाद्
छर्दायकाभ्याम्
छर्दायकेभ्यः
షష్ఠీ
छर्दायकस्य
छर्दायकयोः
छर्दायकानाम्
సప్తమీ
छर्दायके
छर्दायकयोः
छर्दायकेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
छर्दायकः
छर्दायकौ
छर्दायकाः
సంబోధన
छर्दायक
छर्दायकौ
छर्दायकाः
ద్వితీయా
छर्दायकम्
छर्दायकौ
छर्दायकान्
తృతీయా
छर्दायकेन
छर्दायकाभ्याम्
छर्दायकैः
చతుర్థీ
छर्दायकाय
छर्दायकाभ्याम्
छर्दायकेभ्यः
పంచమీ
छर्दायकात् / छर्दायकाद्
छर्दायकाभ्याम्
छर्दायकेभ्यः
షష్ఠీ
छर्दायकस्य
छर्दायकयोः
छर्दायकानाम्
సప్తమీ
छर्दायके
छर्दायकयोः
छर्दायकेषु


ఇతరులు