Declension of छर्दायक

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
छर्दायकः
छर्दायकौ
छर्दायकाः
Vocative
छर्दायक
छर्दायकौ
छर्दायकाः
Accusative
छर्दायकम्
छर्दायकौ
छर्दायकान्
Instrumental
छर्दायकेन
छर्दायकाभ्याम्
छर्दायकैः
Dative
छर्दायकाय
छर्दायकाभ्याम्
छर्दायकेभ्यः
Ablative
छर्दायकात् / छर्दायकाद्
छर्दायकाभ्याम्
छर्दायकेभ्यः
Genitive
छर्दायकस्य
छर्दायकयोः
छर्दायकानाम्
Locative
छर्दायके
छर्दायकयोः
छर्दायकेषु
 
Sing.
Dual
Plu.
Nomin.
छर्दायकः
छर्दायकौ
छर्दायकाः
Vocative
छर्दायक
छर्दायकौ
छर्दायकाः
Accus.
छर्दायकम्
छर्दायकौ
छर्दायकान्
Instrum.
छर्दायकेन
छर्दायकाभ्याम्
छर्दायकैः
Dative
छर्दायकाय
छर्दायकाभ्याम्
छर्दायकेभ्यः
Ablative
छर्दायकात् / छर्दायकाद्
छर्दायकाभ्याम्
छर्दायकेभ्यः
Genitive
छर्दायकस्य
छर्दायकयोः
छर्दायकानाम्
Locative
छर्दायके
छर्दायकयोः
छर्दायकेषु


Others