छमनीय శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
छमनीयः
छमनीयौ
छमनीयाः
సంబోధన
छमनीय
छमनीयौ
छमनीयाः
ద్వితీయా
छमनीयम्
छमनीयौ
छमनीयान्
తృతీయా
छमनीयेन
छमनीयाभ्याम्
छमनीयैः
చతుర్థీ
छमनीयाय
छमनीयाभ्याम्
छमनीयेभ्यः
పంచమీ
छमनीयात् / छमनीयाद्
छमनीयाभ्याम्
छमनीयेभ्यः
షష్ఠీ
छमनीयस्य
छमनीययोः
छमनीयानाम्
సప్తమీ
छमनीये
छमनीययोः
छमनीयेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
छमनीयः
छमनीयौ
छमनीयाः
సంబోధన
छमनीय
छमनीयौ
छमनीयाः
ద్వితీయా
छमनीयम्
छमनीयौ
छमनीयान्
తృతీయా
छमनीयेन
छमनीयाभ्याम्
छमनीयैः
చతుర్థీ
छमनीयाय
छमनीयाभ्याम्
छमनीयेभ्यः
పంచమీ
छमनीयात् / छमनीयाद्
छमनीयाभ्याम्
छमनीयेभ्यः
షష్ఠీ
छमनीयस्य
छमनीययोः
छमनीयानाम्
సప్తమీ
छमनीये
छमनीययोः
छमनीयेषु


ఇతరులు