छन्दस्य శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
छन्दस्यः
छन्दस्यौ
छन्दस्याः
సంబోధన
छन्दस्य
छन्दस्यौ
छन्दस्याः
ద్వితీయా
छन्दस्यम्
छन्दस्यौ
छन्दस्यान्
తృతీయా
छन्दस्येन
छन्दस्याभ्याम्
छन्दस्यैः
చతుర్థీ
छन्दस्याय
छन्दस्याभ्याम्
छन्दस्येभ्यः
పంచమీ
छन्दस्यात् / छन्दस्याद्
छन्दस्याभ्याम्
छन्दस्येभ्यः
షష్ఠీ
छन्दस्यस्य
छन्दस्ययोः
छन्दस्यानाम्
సప్తమీ
छन्दस्ये
छन्दस्ययोः
छन्दस्येषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
छन्दस्यः
छन्दस्यौ
छन्दस्याः
సంబోధన
छन्दस्य
छन्दस्यौ
छन्दस्याः
ద్వితీయా
छन्दस्यम्
छन्दस्यौ
छन्दस्यान्
తృతీయా
छन्दस्येन
छन्दस्याभ्याम्
छन्दस्यैः
చతుర్థీ
छन्दस्याय
छन्दस्याभ्याम्
छन्दस्येभ्यः
పంచమీ
छन्दस्यात् / छन्दस्याद्
छन्दस्याभ्याम्
छन्दस्येभ्यः
షష్ఠీ
छन्दस्यस्य
छन्दस्ययोः
छन्दस्यानाम्
సప్తమీ
छन्दस्ये
छन्दस्ययोः
छन्दस्येषु


ఇతరులు