छद శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
छदः
छदौ
छदाः
సంబోధన
छद
छदौ
छदाः
ద్వితీయా
छदम्
छदौ
छदान्
తృతీయా
छदेन
छदाभ्याम्
छदैः
చతుర్థీ
छदाय
छदाभ्याम्
छदेभ्यः
పంచమీ
छदात् / छदाद्
छदाभ्याम्
छदेभ्यः
షష్ఠీ
छदस्य
छदयोः
छदानाम्
సప్తమీ
छदे
छदयोः
छदेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
छदः
छदौ
छदाः
సంబోధన
छद
छदौ
छदाः
ద్వితీయా
छदम्
छदौ
छदान्
తృతీయా
छदेन
छदाभ्याम्
छदैः
చతుర్థీ
छदाय
छदाभ्याम्
छदेभ्यः
పంచమీ
छदात् / छदाद्
छदाभ्याम्
छदेभ्यः
షష్ఠీ
छदस्य
छदयोः
छदानाम्
సప్తమీ
छदे
छदयोः
छदेषु


ఇతరులు