छत्त्र శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
छत्त्रः
छत्त्रौ
छत्त्राः
సంబోధన
छत्त्र
छत्त्रौ
छत्त्राः
ద్వితీయా
छत्त्रम्
छत्त्रौ
छत्त्रान्
తృతీయా
छत्त्रेण
छत्त्राभ्याम्
छत्त्रैः
చతుర్థీ
छत्त्राय
छत्त्राभ्याम्
छत्त्रेभ्यः
పంచమీ
छत्त्रात् / छत्त्राद्
छत्त्राभ्याम्
छत्त्रेभ्यः
షష్ఠీ
छत्त्रस्य
छत्त्रयोः
छत्त्राणाम्
సప్తమీ
छत्त्रे
छत्त्रयोः
छत्त्रेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
छत्त्रः
छत्त्रौ
छत्त्राः
సంబోధన
छत्त्र
छत्त्रौ
छत्त्राः
ద్వితీయా
छत्त्रम्
छत्त्रौ
छत्त्रान्
తృతీయా
छत्त्रेण
छत्त्राभ्याम्
छत्त्रैः
చతుర్థీ
छत्त्राय
छत्त्राभ्याम्
छत्त्रेभ्यः
పంచమీ
छत्त्रात् / छत्त्राद्
छत्त्राभ्याम्
छत्त्रेभ्यः
షష్ఠీ
छत्त्रस्य
छत्त्रयोः
छत्त्राणाम्
సప్తమీ
छत्त्रे
छत्त्रयोः
छत्त्रेषु