छत्त्र শব্দ রূপ

(পুংলিঙ্গ)
 
 
 
একক
দ্বিবচন
বহুবচন
প্রথমা
छत्त्रः
छत्त्रौ
छत्त्राः
সম্বোধন
छत्त्र
छत्त्रौ
छत्त्राः
দ্বিতীয়া
छत्त्रम्
छत्त्रौ
छत्त्रान्
তৃতীয়া
छत्त्रेण
छत्त्राभ्याम्
छत्त्रैः
চতুর্থী
छत्त्राय
छत्त्राभ्याम्
छत्त्रेभ्यः
পঞ্চমী
छत्त्रात् / छत्त्राद्
छत्त्राभ्याम्
छत्त्रेभ्यः
ষষ্ঠী
छत्त्रस्य
छत्त्रयोः
छत्त्राणाम्
সপ্তমী
छत्त्रे
छत्त्रयोः
छत्त्रेषु
 
এক
দ্বিবচন
বহু.
প্রথমা
छत्त्रः
छत्त्रौ
छत्त्राः
সম্বোধন
छत्त्र
छत्त्रौ
छत्त्राः
দ্বিতীয়া
छत्त्रम्
छत्त्रौ
छत्त्रान्
তৃতীয়া
छत्त्रेण
छत्त्राभ्याम्
छत्त्रैः
চতুর্থী
छत्त्राय
छत्त्राभ्याम्
छत्त्रेभ्यः
পঞ্চমী
छत्त्रात् / छत्त्राद्
छत्त्राभ्याम्
छत्त्रेभ्यः
ষষ্ঠী
छत्त्रस्य
छत्त्रयोः
छत्त्राणाम्
সপ্তমী
छत्त्रे
छत्त्रयोः
छत्त्रेषु