Declension of छत्त्र

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
छत्त्रः
छत्त्रौ
छत्त्राः
Vocative
छत्त्र
छत्त्रौ
छत्त्राः
Accusative
छत्त्रम्
छत्त्रौ
छत्त्रान्
Instrumental
छत्त्रेण
छत्त्राभ्याम्
छत्त्रैः
Dative
छत्त्राय
छत्त्राभ्याम्
छत्त्रेभ्यः
Ablative
छत्त्रात् / छत्त्राद्
छत्त्राभ्याम्
छत्त्रेभ्यः
Genitive
छत्त्रस्य
छत्त्रयोः
छत्त्राणाम्
Locative
छत्त्रे
छत्त्रयोः
छत्त्रेषु
 
Sing.
Dual
Plu.
Nomin.
छत्त्रः
छत्त्रौ
छत्त्राः
Vocative
छत्त्र
छत्त्रौ
छत्त्राः
Accus.
छत्त्रम्
छत्त्रौ
छत्त्रान्
Instrum.
छत्त्रेण
छत्त्राभ्याम्
छत्त्रैः
Dative
छत्त्राय
छत्त्राभ्याम्
छत्त्रेभ्यः
Ablative
छत्त्रात् / छत्त्राद्
छत्त्राभ्याम्
छत्त्रेभ्यः
Genitive
छत्त्रस्य
छत्त्रयोः
छत्त्राणाम्
Locative
छत्त्रे
छत्त्रयोः
छत्त्रेषु