छञ्जनीय శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
छञ्जनीयः
छञ्जनीयौ
छञ्जनीयाः
సంబోధన
छञ्जनीय
छञ्जनीयौ
छञ्जनीयाः
ద్వితీయా
छञ्जनीयम्
छञ्जनीयौ
छञ्जनीयान्
తృతీయా
छञ्जनीयेन
छञ्जनीयाभ्याम्
छञ्जनीयैः
చతుర్థీ
छञ्जनीयाय
छञ्जनीयाभ्याम्
छञ्जनीयेभ्यः
పంచమీ
छञ्जनीयात् / छञ्जनीयाद्
छञ्जनीयाभ्याम्
छञ्जनीयेभ्यः
షష్ఠీ
छञ्जनीयस्य
छञ्जनीययोः
छञ्जनीयानाम्
సప్తమీ
छञ्जनीये
छञ्जनीययोः
छञ्जनीयेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
छञ्जनीयः
छञ्जनीयौ
छञ्जनीयाः
సంబోధన
छञ्जनीय
छञ्जनीयौ
छञ्जनीयाः
ద్వితీయా
छञ्जनीयम्
छञ्जनीयौ
छञ्जनीयान्
తృతీయా
छञ्जनीयेन
छञ्जनीयाभ्याम्
छञ्जनीयैः
చతుర్థీ
छञ्जनीयाय
छञ्जनीयाभ्याम्
छञ्जनीयेभ्यः
పంచమీ
छञ्जनीयात् / छञ्जनीयाद्
छञ्जनीयाभ्याम्
छञ्जनीयेभ्यः
షష్ఠీ
छञ्जनीयस्य
छञ्जनीययोः
छञ्जनीयानाम्
సప్తమీ
छञ्जनीये
छञ्जनीययोः
छञ्जनीयेषु


ఇతరులు