च्योतनीय శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
च्योतनीयः
च्योतनीयौ
च्योतनीयाः
సంబోధన
च्योतनीय
च्योतनीयौ
च्योतनीयाः
ద్వితీయా
च्योतनीयम्
च्योतनीयौ
च्योतनीयान्
తృతీయా
च्योतनीयेन
च्योतनीयाभ्याम्
च्योतनीयैः
చతుర్థీ
च्योतनीयाय
च्योतनीयाभ्याम्
च्योतनीयेभ्यः
పంచమీ
च्योतनीयात् / च्योतनीयाद्
च्योतनीयाभ्याम्
च्योतनीयेभ्यः
షష్ఠీ
च्योतनीयस्य
च्योतनीययोः
च्योतनीयानाम्
సప్తమీ
च्योतनीये
च्योतनीययोः
च्योतनीयेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
च्योतनीयः
च्योतनीयौ
च्योतनीयाः
సంబోధన
च्योतनीय
च्योतनीयौ
च्योतनीयाः
ద్వితీయా
च्योतनीयम्
च्योतनीयौ
च्योतनीयान्
తృతీయా
च्योतनीयेन
च्योतनीयाभ्याम्
च्योतनीयैः
చతుర్థీ
च्योतनीयाय
च्योतनीयाभ्याम्
च्योतनीयेभ्यः
పంచమీ
च्योतनीयात् / च्योतनीयाद्
च्योतनीयाभ्याम्
च्योतनीयेभ्यः
షష్ఠీ
च्योतनीयस्य
च्योतनीययोः
च्योतनीयानाम्
సప్తమీ
च्योतनीये
च्योतनीययोः
च्योतनीयेषु


ఇతరులు