च्योतनीय শব্দ রূপ

(পুংলিঙ্গ)
 
 
 
একক
দ্বিবচন
বহুবচন
প্রথমা
च्योतनीयः
च्योतनीयौ
च्योतनीयाः
সম্বোধন
च्योतनीय
च्योतनीयौ
च्योतनीयाः
দ্বিতীয়া
च्योतनीयम्
च्योतनीयौ
च्योतनीयान्
তৃতীয়া
च्योतनीयेन
च्योतनीयाभ्याम्
च्योतनीयैः
চতুর্থী
च्योतनीयाय
च्योतनीयाभ्याम्
च्योतनीयेभ्यः
পঞ্চমী
च्योतनीयात् / च्योतनीयाद्
च्योतनीयाभ्याम्
च्योतनीयेभ्यः
ষষ্ঠী
च्योतनीयस्य
च्योतनीययोः
च्योतनीयानाम्
সপ্তমী
च्योतनीये
च्योतनीययोः
च्योतनीयेषु
 
এক
দ্বিবচন
বহু.
প্রথমা
च्योतनीयः
च्योतनीयौ
च्योतनीयाः
সম্বোধন
च्योतनीय
च्योतनीयौ
च्योतनीयाः
দ্বিতীয়া
च्योतनीयम्
च्योतनीयौ
च्योतनीयान्
তৃতীয়া
च्योतनीयेन
च्योतनीयाभ्याम्
च्योतनीयैः
চতুর্থী
च्योतनीयाय
च्योतनीयाभ्याम्
च्योतनीयेभ्यः
পঞ্চমী
च्योतनीयात् / च्योतनीयाद्
च्योतनीयाभ्याम्
च्योतनीयेभ्यः
ষষ্ঠী
च्योतनीयस्य
च्योतनीययोः
च्योतनीयानाम्
সপ্তমী
च्योतनीये
च्योतनीययोः
च्योतनीयेषु


অন্যান্য