Declension of च्योतनीय

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
च्योतनीयः
च्योतनीयौ
च्योतनीयाः
Vocative
च्योतनीय
च्योतनीयौ
च्योतनीयाः
Accusative
च्योतनीयम्
च्योतनीयौ
च्योतनीयान्
Instrumental
च्योतनीयेन
च्योतनीयाभ्याम्
च्योतनीयैः
Dative
च्योतनीयाय
च्योतनीयाभ्याम्
च्योतनीयेभ्यः
Ablative
च्योतनीयात् / च्योतनीयाद्
च्योतनीयाभ्याम्
च्योतनीयेभ्यः
Genitive
च्योतनीयस्य
च्योतनीययोः
च्योतनीयानाम्
Locative
च्योतनीये
च्योतनीययोः
च्योतनीयेषु
 
Sing.
Dual
Plu.
Nomin.
च्योतनीयः
च्योतनीयौ
च्योतनीयाः
Vocative
च्योतनीय
च्योतनीयौ
च्योतनीयाः
Accus.
च्योतनीयम्
च्योतनीयौ
च्योतनीयान्
Instrum.
च्योतनीयेन
च्योतनीयाभ्याम्
च्योतनीयैः
Dative
च्योतनीयाय
च्योतनीयाभ्याम्
च्योतनीयेभ्यः
Ablative
च्योतनीयात् / च्योतनीयाद्
च्योतनीयाभ्याम्
च्योतनीयेभ्यः
Genitive
च्योतनीयस्य
च्योतनीययोः
च्योतनीयानाम्
Locative
च्योतनीये
च्योतनीययोः
च्योतनीयेषु


Others