च्यावयितव्य శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
च्यावयितव्यः
च्यावयितव्यौ
च्यावयितव्याः
సంబోధన
च्यावयितव्य
च्यावयितव्यौ
च्यावयितव्याः
ద్వితీయా
च्यावयितव्यम्
च्यावयितव्यौ
च्यावयितव्यान्
తృతీయా
च्यावयितव्येन
च्यावयितव्याभ्याम्
च्यावयितव्यैः
చతుర్థీ
च्यावयितव्याय
च्यावयितव्याभ्याम्
च्यावयितव्येभ्यः
పంచమీ
च्यावयितव्यात् / च्यावयितव्याद्
च्यावयितव्याभ्याम्
च्यावयितव्येभ्यः
షష్ఠీ
च्यावयितव्यस्य
च्यावयितव्ययोः
च्यावयितव्यानाम्
సప్తమీ
च्यावयितव्ये
च्यावयितव्ययोः
च्यावयितव्येषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
च्यावयितव्यः
च्यावयितव्यौ
च्यावयितव्याः
సంబోధన
च्यावयितव्य
च्यावयितव्यौ
च्यावयितव्याः
ద్వితీయా
च्यावयितव्यम्
च्यावयितव्यौ
च्यावयितव्यान्
తృతీయా
च्यावयितव्येन
च्यावयितव्याभ्याम्
च्यावयितव्यैः
చతుర్థీ
च्यावयितव्याय
च्यावयितव्याभ्याम्
च्यावयितव्येभ्यः
పంచమీ
च्यावयितव्यात् / च्यावयितव्याद्
च्यावयितव्याभ्याम्
च्यावयितव्येभ्यः
షష్ఠీ
च्यावयितव्यस्य
च्यावयितव्ययोः
च्यावयितव्यानाम्
సప్తమీ
च्यावयितव्ये
च्यावयितव्ययोः
च्यावयितव्येषु


ఇతరులు