Declension of च्यावयितव्य

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
च्यावयितव्यः
च्यावयितव्यौ
च्यावयितव्याः
Vocative
च्यावयितव्य
च्यावयितव्यौ
च्यावयितव्याः
Accusative
च्यावयितव्यम्
च्यावयितव्यौ
च्यावयितव्यान्
Instrumental
च्यावयितव्येन
च्यावयितव्याभ्याम्
च्यावयितव्यैः
Dative
च्यावयितव्याय
च्यावयितव्याभ्याम्
च्यावयितव्येभ्यः
Ablative
च्यावयितव्यात् / च्यावयितव्याद्
च्यावयितव्याभ्याम्
च्यावयितव्येभ्यः
Genitive
च्यावयितव्यस्य
च्यावयितव्ययोः
च्यावयितव्यानाम्
Locative
च्यावयितव्ये
च्यावयितव्ययोः
च्यावयितव्येषु
 
Sing.
Dual
Plu.
Nomin.
च्यावयितव्यः
च्यावयितव्यौ
च्यावयितव्याः
Vocative
च्यावयितव्य
च्यावयितव्यौ
च्यावयितव्याः
Accus.
च्यावयितव्यम्
च्यावयितव्यौ
च्यावयितव्यान्
Instrum.
च्यावयितव्येन
च्यावयितव्याभ्याम्
च्यावयितव्यैः
Dative
च्यावयितव्याय
च्यावयितव्याभ्याम्
च्यावयितव्येभ्यः
Ablative
च्यावयितव्यात् / च्यावयितव्याद्
च्यावयितव्याभ्याम्
च्यावयितव्येभ्यः
Genitive
च्यावयितव्यस्य
च्यावयितव्ययोः
च्यावयितव्यानाम्
Locative
च्यावयितव्ये
च्यावयितव्ययोः
च्यावयितव्येषु


Others