चोलित శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
चोलितः
चोलितौ
चोलिताः
సంబోధన
चोलित
चोलितौ
चोलिताः
ద్వితీయా
चोलितम्
चोलितौ
चोलितान्
తృతీయా
चोलितेन
चोलिताभ्याम्
चोलितैः
చతుర్థీ
चोलिताय
चोलिताभ्याम्
चोलितेभ्यः
పంచమీ
चोलितात् / चोलिताद्
चोलिताभ्याम्
चोलितेभ्यः
షష్ఠీ
चोलितस्य
चोलितयोः
चोलितानाम्
సప్తమీ
चोलिते
चोलितयोः
चोलितेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
चोलितः
चोलितौ
चोलिताः
సంబోధన
चोलित
चोलितौ
चोलिताः
ద్వితీయా
चोलितम्
चोलितौ
चोलितान्
తృతీయా
चोलितेन
चोलिताभ्याम्
चोलितैः
చతుర్థీ
चोलिताय
चोलिताभ्याम्
चोलितेभ्यः
పంచమీ
चोलितात् / चोलिताद्
चोलिताभ्याम्
चोलितेभ्यः
షష్ఠీ
चोलितस्य
चोलितयोः
चोलितानाम्
సప్తమీ
चोलिते
चोलितयोः
चोलितेषु


ఇతరులు