Declension of चोलित

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
चोलितः
चोलितौ
चोलिताः
Vocative
चोलित
चोलितौ
चोलिताः
Accusative
चोलितम्
चोलितौ
चोलितान्
Instrumental
चोलितेन
चोलिताभ्याम्
चोलितैः
Dative
चोलिताय
चोलिताभ्याम्
चोलितेभ्यः
Ablative
चोलितात् / चोलिताद्
चोलिताभ्याम्
चोलितेभ्यः
Genitive
चोलितस्य
चोलितयोः
चोलितानाम्
Locative
चोलिते
चोलितयोः
चोलितेषु
 
Sing.
Dual
Plu.
Nomin.
चोलितः
चोलितौ
चोलिताः
Vocative
चोलित
चोलितौ
चोलिताः
Accus.
चोलितम्
चोलितौ
चोलितान्
Instrum.
चोलितेन
चोलिताभ्याम्
चोलितैः
Dative
चोलिताय
चोलिताभ्याम्
चोलितेभ्यः
Ablative
चोलितात् / चोलिताद्
चोलिताभ्याम्
चोलितेभ्यः
Genitive
चोलितस्य
चोलितयोः
चोलितानाम्
Locative
चोलिते
चोलितयोः
चोलितेषु


Others