Declension of चोरित

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
चोरितः
चोरितौ
चोरिताः
Vocative
चोरित
चोरितौ
चोरिताः
Accusative
चोरितम्
चोरितौ
चोरितान्
Instrumental
चोरितेन
चोरिताभ्याम्
चोरितैः
Dative
चोरिताय
चोरिताभ्याम्
चोरितेभ्यः
Ablative
चोरितात् / चोरिताद्
चोरिताभ्याम्
चोरितेभ्यः
Genitive
चोरितस्य
चोरितयोः
चोरितानाम्
Locative
चोरिते
चोरितयोः
चोरितेषु
 
Sing.
Dual
Plu.
Nomin.
चोरितः
चोरितौ
चोरिताः
Vocative
चोरित
चोरितौ
चोरिताः
Accus.
चोरितम्
चोरितौ
चोरितान्
Instrum.
चोरितेन
चोरिताभ्याम्
चोरितैः
Dative
चोरिताय
चोरिताभ्याम्
चोरितेभ्यः
Ablative
चोरितात् / चोरिताद्
चोरिताभ्याम्
चोरितेभ्यः
Genitive
चोरितस्य
चोरितयोः
चोरितानाम्
Locative
चोरिते
चोरितयोः
चोरितेषु


Others