चोरक శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
चोरकः
चोरकौ
चोरकाः
సంబోధన
चोरक
चोरकौ
चोरकाः
ద్వితీయా
चोरकम्
चोरकौ
चोरकान्
తృతీయా
चोरकेण
चोरकाभ्याम्
चोरकैः
చతుర్థీ
चोरकाय
चोरकाभ्याम्
चोरकेभ्यः
పంచమీ
चोरकात् / चोरकाद्
चोरकाभ्याम्
चोरकेभ्यः
షష్ఠీ
चोरकस्य
चोरकयोः
चोरकाणाम्
సప్తమీ
चोरके
चोरकयोः
चोरकेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
चोरकः
चोरकौ
चोरकाः
సంబోధన
चोरक
चोरकौ
चोरकाः
ద్వితీయా
चोरकम्
चोरकौ
चोरकान्
తృతీయా
चोरकेण
चोरकाभ्याम्
चोरकैः
చతుర్థీ
चोरकाय
चोरकाभ्याम्
चोरकेभ्यः
పంచమీ
चोरकात् / चोरकाद्
चोरकाभ्याम्
चोरकेभ्यः
షష్ఠీ
चोरकस्य
चोरकयोः
चोरकाणाम्
సప్తమీ
चोरके
चोरकयोः
चोरकेषु


ఇతరులు