चोर શબ્દ રૂપ

(પુલ્લિંગ)

 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
चोरः
चोरौ
चोराः
સંબોધન
चोर
चोरौ
चोराः
દ્વિતીયા
चोरम्
चोरौ
चोरान्
તૃતીયા
चोरेण
चोराभ्याम्
चोरैः
ચતુર્થી
चोराय
चोराभ्याम्
चोरेभ्यः
પંચમી
चोरात् / चोराद्
चोराभ्याम्
चोरेभ्यः
ષષ્ઠી
चोरस्य
चोरयोः
चोराणाम्
સપ્તમી
चोरे
चोरयोः
चोरेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
चोरः
चोरौ
चोराः
સંબોધન
चोर
चोरौ
चोराः
દ્વિતીયા
चोरम्
चोरौ
चोरान्
તૃતીયા
चोरेण
चोराभ्याम्
चोरैः
ચતુર્થી
चोराय
चोराभ्याम्
चोरेभ्यः
પંચમી
चोरात् / चोराद्
चोराभ्याम्
चोरेभ्यः
ષષ્ઠી
चोरस्य
चोरयोः
चोराणाम्
સપ્તમી
चोरे
चोरयोः
चोरेषु


અન્ય