चोरी શબ્દ રૂપ
(સ્ત્રીલિંગ)
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
चोरी
चोर्यौ
चोर्यः
સંબોધન
चोरि
चोर्यौ
चोर्यः
દ્વિતીયા
चोरीम्
चोर्यौ
चोरीः
તૃતીયા
चोर्या
चोरीभ्याम्
चोरीभिः
ચતુર્થી
चोर्यै
चोरीभ्याम्
चोरीभ्यः
પંચમી
चोर्याः
चोरीभ्याम्
चोरीभ्यः
ષષ્ઠી
चोर्याः
चोर्योः
चोरीणाम्
સપ્તમી
चोर्याम्
चोर्योः
चोरीषु
એક.
દ્વિ
બહુ.
પ્રથમા
चोरी
चोर्यौ
चोर्यः
સંબોધન
चोरि
चोर्यौ
चोर्यः
દ્વિતીયા
चोरीम्
चोर्यौ
चोरीः
તૃતીયા
चोर्या
चोरीभ्याम्
चोरीभिः
ચતુર્થી
चोर्यै
चोरीभ्याम्
चोरीभ्यः
પંચમી
चोर्याः
चोरीभ्याम्
चोरीभ्यः
ષષ્ઠી
चोर्याः
चोर्योः
चोरीणाम्
સપ્તમી
चोर्याम्
चोर्योः
चोरीषु
અન્ય